पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left
right
विवेकचूडामाणः ।


 यत्र कापि विशीण सत्पर्णमिव तरोर्वपुः पतनात् ।
 ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥ ५५७ ॥
सदात्मनि ब्रह्मणि तिष्ठतो सुनेः पूर्णाद्वयानंदमयात्मना सदा ।
न देशकालाधुचितप्रतीक्षा त्वङ्मांसविदीपंडविसर्जनाय ।। ५५८ ॥
 देहस्य मोक्षो नो मोक्षो न दंडस्य कमडलोः ।
 अविद्याहृदयग्रंथिमोक्षों मोक्षो यतस्ततः॥ ५५९ ॥
 कुल्यायामथ नद्यां का शिवक्षेत्रेऽपि चत्वरे ।
 पर्ण पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ ५६० ॥
पत्रस्य पुष्पस्य फलस्य नाशवदेहेंद्रियप्राणधिया विनाशः ।
नैवात्मनः स्वस्य सदात्मकस्यानदाकृतेर्वृक्षवदास्त चैषः ।। ५६१ ॥
 प्रज्ञानधन इत्यात्मलक्षण सत्यसूचकम् ।
 अनूद्यौपाधिकस्यैव कथयति विनाशनम् ॥ ५६२॥
 अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः।-
 प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६३ ।।
 पाषाणवृक्षतृणधान्यकटाबराद्या
  दग्धा भवति हि मृदेव यथा तथैव ।
 देहोंद्रियासुमनआदि समस्तदृश्य
  ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६४ ॥
 विलक्षण यथा घात लीयते भानुतेजसि ।
 तथैव सकलं दृश्य ब्रह्मणि प्रविलीयते ॥ ५६५ ॥
 घटे नष्टे यथा व्योम.व्योमैव भवति स्फुटम् ।
 तथैवोपानिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ।। ५६६ ॥
 क्षीर क्षीरे यथा क्षिप्त तैल तैले जलं जले ।
 सयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ॥ ५६..
 एवं विदेहकैवल्यं सन्मात्रत्वमखंडितम् ।