पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६७
विवेकचूडामाणिः ।


एष स्वयज्योतिरनंतशक्तिरात्माऽप्रमेय. सकलानुभूतिः ।
यमेव विज्ञाय विमुक्तबधो जयत्यय ब्रह्मविदुत्तमोत्तमः ॥ ५३६ ॥
न खिद्यते नो विषयैः प्रमोदते न सत्यते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नंदति स्वयं निरतरानदरसेन तृप्तः ॥ ५३७ ॥
  क्षुधा देहव्यथा त्यक्त्वा बाल क्रीडति वस्तुनि ।
  तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५३८ ॥
 चिंताशून्यमदैन्यभैक्षमशनं पान सरिद्वारिषु
  स्वातत्र्येण निरकुशा स्थितिरभीनिद्रा ३मशने वने । ।
 वस्त्र क्षालनशोषणादिरहित दिग्वास्तु शय्या मही
  सचारो निगमांतवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ ५३९ ।।
विमानमालव्य शरीरमेतद्भुनक्त्यशेषान्विषयानुपस्थितान् ।
समरेच्छया बालवदात्मवेत्ता योऽव्यक्तलिंगोऽननुषक्तवाह. ॥ ५४० ॥
दिगवरो वापि च साबरो वा त्वगंबरो वापि चिदबरस्थः ।
उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ॥ ५४१ ।।
 कामानाष्कामरूपी सश्चरत्येकचरो मुनिः ।
 स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना,स्थितः ॥ ५४२ ।।
 कचिन्मूढो विद्वान्कचिदपि महाराजविभवः ।
  क्वचिद्भातः सौम्य कचिदजगराचारकलितः !
 कचित्पात्रीभूतः क्रचिदवमतः काप्यविदित-
  श्चरत्येव प्राज्ञः सततपरमानदसुखित ॥ ५४३ -1,
  निर्धनोऽपि सदा तुष्टोऽप्यसहायो.महाबलः ।
  नित्यतृप्तोऽप्यमुंजानोऽप्यसम. समदर्शन ॥ ५४४ ॥
  अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि । '
  शरीर्यप्यशरीर्येप परिच्छन्नोऽपि सर्वमः ।। ५४५ ॥
  अशरीर सदा सतमिम ब्रहाविद कचित् ।