पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६
विवेकचूडामणिः।


चंद्रे महाह्लादिनिः दीप्यमाने चित्रंदुमालोकयितुं क इच्छेत् ५२३,.
असत्पदार्थानुभवे न किंचिन्न ह्यास्ति तृप्तिन च दुःखहानिः ।
तदद्वयानंदरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ।। ५२४ ॥
 स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् ।।
 स्वानंदमनुभुजानः काल नय महामते ॥५२५ ॥
अखंडवोधात्मनि निर्विकल्प विकल्पनं व्योग्नि पुर प्रकल्पनम् ।
तदद्वयानंदमयात्मना सदा शांति परामेत्य भेजस्व मौनम् ॥ ५२६
तूष्णीमवस्था परमोपशांतिर्बुद्धेरसत्कल्पविकल्पहेतोः ।
ब्रह्मात्मना ब्रह्मविदो महात्मनो यत्राद्वयानदसुखं निरंतरम् ।। ५२७
 नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् ।
 विज्ञातात्मस्वरूपस्य स्वानंदरसपायिनः ॥५२८॥
 गच्छंस्तिष्ठन्नुपविशछयानो वान्यथापि वा !
 यथेच्छं च वसेद्विद्वानात्मारामः सदा मुनिः ॥५२९।। .
न देशकालासनदिग्यमादिलक्ष्याद्यपेक्षा प्रतिबद्धवृत्तः ।
संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यपेक्षा ॥५३०॥
 घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते ।
 विना प्रमाणसुष्टुत्वं यस्मिन्सति पदार्थधीः ॥ ५३१ ॥
 अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।
 न देशं नापि वा कालं न शुद्धिं वाप्यप्रेक्षते ॥ ५३२ ॥
 देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ।
 तद्वब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३३ ॥
 भानुनेव जगत्सर्व भासते यस्य तेजसा ।
 अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ।। ५३४ ॥
 चेदशास्त्रपुराणानि भूतानि सकलान्यपि ।
 येनार्थवंति तं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३५ 11.7