पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६४
विवेकचूडामणिः ।


 न मे देहेन संबंधो मेधेनेव विहायसः ।
 अतः कुतो मे तद्धर्मा जाग्रत्त्वप्नसुषुप्तयः ।। ५०१ ॥
उपाधिरायाति स एव गच्छति स एव 'कर्माणि करोति भुक्ते ।
स एव जीर्यन्मियते सदाह कुलाद्रिवन्निश्चल एव सस्थितः ॥ ५०२ ॥
न मे प्रवृत्तिन च मे निवृत्तिः सदैकरूपरय निरशकस्य ।
एकात्मको यो निबिडो निरतरो व्योमेव पूर्णः स कथ नु चेष्टते ॥ ५०३
पुण्यानि पापानि निरिंद्रियस्य निश्चेतसो निर्विकृतेनिराकृतेः ।
कुतो ममाखंडसुखानुभूते—ते ह्यनन्वागतमित्यषि श्श्रुतिः ॥ ५०४ ॥
 छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठ दुष्ठु वा ।
 न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥ ५०५ ॥
 न साक्षिण साक्ष्यधर्मा. सस्पृशति विलक्षणम् ।
 अविकारमुदासीन गृहधर्माः प्रदीपवत् ।
 देहेंद्रियमनोधर्मा नैवात्मानं स्पृशन्त्यहो ॥ ५०६ ॥
वेर्यथा कर्मणि साक्षिभावो वह्वेर्यथा दाहनियामकत्वम् ।
रजोर्यथारोपितवस्तुसगस्तथैव कूटस्थचिदात्मनो मे || ५०७ ॥
कर्तापि वा कारयितापि नाह भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाह सोऽह स्वयज्योतिरनीडगात्मा !! ५०८ ॥
चलत्युपाधौ प्रतिबिंबलौल्यमौपाधिक मूढधियो नयति ।
स्वबिंबभूतं रविवद्विनिष्क्रिय कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ ५०५
जले वापि स्थले वापि लुठत्येप जडात्मकः ।
नाहं विलिप्ये तद्धमैर्घटधर्नभो यथा ॥ ५१०॥
कर्तृत्वभोक्तृत्वखलत्वमत्तताजडत्वबद्धत्वविमुक्तादयः ।
बुद्धेर्विकल्पा न तु सति वस्तुतः स्वस्मिन्परे ब्रह्माणि केवलेऽद्वये ॥५११॥
सतु विहाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।
कि मेऽसंगचितेस्तैन धनः कचिदंबरं स्पृशत ॥ ५१२ ॥