पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६३
विवेकचूडामणिः।


प्राप्तवानहमखंडवैभवानंदभात्मपदमक्षयं क्षणात् ॥ ४८८ ॥
 धन्योऽहं कृतकृत्योऽह विमुक्तोऽहं भवग्रहात् ।
 नित्यानदस्वरूपोऽहं पूर्णोऽह तदनुग्रहात् ।। ४८९ ॥
 असंगोऽहमनमोऽहमलिंगोऽहमभंगुरः ।
 प्रशातोऽहमनतोऽहममलोऽहं चिरंतनः ॥ ४९० ॥ .
 अकर्ताहमभोक्ताहमविकारोऽहमकिया।
 शुद्धबोधस्वरूपोऽह केवलोऽह सदाशिवः ॥ ४९१,।।
 द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुविभिन्न, एवाहम् ।
 नित्यनिरतरनिष्किायनिःसीमासंगपूर्णबोधात्मा ॥ ४९२ ।।
 नाहमिदं नाहसदोऽप्युभयोरवभासकं पर शुद्धम् ।
 बाह्याभ्यतरशून्य पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४९३ ॥
 निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।
 नित्यानदैकरस सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९४ ॥
नारायणोऽह नरकातकोऽह पुरांतकोऽह, पुरुषोऽहमीशः ।
अखडबोधोऽहमोषसाक्षी निरीश्वरोऽह निरह च निर्ममः । १४९५ ।
सर्वेषु भूतेष्वहमेव सस्थितो ज्ञानात्मनांतर्बहिराश्रयः सन् . .
भोक्ता च भोग्य स्वयमेव सर्वं यद्यत्पृथग्दृष्टमिदतया पुरा ॥ ४९६॥ .
 मय्यखडसुखाभौधौ बहुधा विश्ववीचयः ।
 उत्पद्यते विलीयते मायामारुतविभ्रमात् ॥ ४९७ ॥
स्थूलादिभावा मयि कल्पिता भ्रमादारोपिता नु स्फुरणेन लोकैः।
काले यथा कल्पकवत्सरायनवादयो निष्कलनिर्विकल्पे ॥४९८॥
आरोपित नाश्रयदूपक भवेत्कदापि मूढैमतिदोषदूपितैः ।
नार्दीकरोत्यूपरभूमिभाग मरीचिकावारिमहाप्रवाहः ॥ ४९९ ॥
आकाशवल्लेपविदूरगोऽहमादित्यवद्भास्यविलक्षणोऽहम् ।
अहार्यवन्नित्यविनिश्चलोऽहमभोधिवत्पारविवर्जितोऽहम् || ५०१।।