पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
विवेकचूडामणिः।


यस्य स्थिता भवेत्प्रज्ञा यस्यानंदो निरंतरः ।
अपंचों विस्मृतप्रायः स जीवन्मुक्त इष्यते ४२९ ।।
लीनधीरपि जागर्ति यो जाबद्धर्मवर्जितः ।
'बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ।। ४३० ॥
शांतसंसारकलनः कलावानपि निष्कलः ।
'यस्य चित्तं विनिश्चितं स जीवन्मुक्त इष्यते ॥४३१॥
वर्तमानेऽपि देहेऽस्मिन्छायावदनुवर्तिनि ।
अहताममताभावो जीवन्मुक्तस्य लक्षणम् ॥४३२॥
अतीताननुसंधानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥४३३॥
गुणदोषविशिष्टेऽस्मिन्वभावेन विलक्षणे।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
इष्टानिष्टार्थसंप्राप्तौ समदर्शितयाऽऽत्मनि ।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५॥
ब्रह्मानंदरसास्वादासक्तचित्ततया यतेः।
अंतर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ।।४३६।।
देहेद्रियादौ कर्तव्ये ममाहंभाववर्जितः ।
औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ॥४३७॥
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्वलात् ।
'भवबंधविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥४३८||
देहेद्रियेष्वहंभाव इदंभावस्तदन्यके ।
यस्य नो भवतः कापि स जीवन्मुक्त इप्यते ॥४३९॥
न प्रत्यबह्मणोर्मेदं कदापि नदासर्गयोः ।
प्रज्ञया यो विजानाति स जीवन्मुक्तलक्षणः ||४४०॥
साधुभिः पूज्यमानेऽस्मिन्पीडयमानेऽपि दुर्जने ।