पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४३
विवेकचूडामणिः ।


तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्माणि दृश्यजातम् ॥ २६६ ।
बुद्धौ गुहायां सदसद्विलक्षण ब्रह्मास्ति सत्य परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गृहायां पुनर्न तस्यागगुहाप्रवेशः ॥ २६७ ॥
 ज्ञाते वस्तुन्यदि बलवती वासनाऽनादिरेषा
  कर्ता भोक्ताम्यहमिति दृढा यास्य ससारहेतुः।
प्रत्यग्दृष्टयात्मनि निवसता सापनेया प्रयत्ना-
 न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानव यत् ॥ २६८ ॥
 अह ममेति यो भावो देहाक्षादावनात्मनि ।
 अध्यासोऽय निरस्तव्यो विदुपा स्वात्मनिष्टया ॥ २६९ ॥
 ज्ञात्वा स्त्र प्रत्यगात्मान बुद्धितवृत्तिसाक्षिणम् ।
 सोऽहमित्येव सवृत्त्यानात्मन्यात्ममति जहि ॥ २७० ।।
 लोकानुवर्तन त्यक्त्वा त्यक्त्वा देहानुवर्लनम ।
 शास्त्रानुवर्तन त्यक्त्वा स्वाध्यासापनय कुरु ॥ २७१ ॥
 लोकवासनया जतोः शास्त्रवासनयापि च ।
 देहवासनया ज्ञान यथावनैव जायते ।। २७२ ।।
ससारकारागृहमोक्षमिन्छोरयोमय पाढनिबद्धशृंखलम् ।
वदति तज्ञाः पटुवासनात्रय योऽस्माद्विमुक्त. समुपैति-मुक्तिम् ॥ २७३ ।।
जलादिसपर्कवशात्प्रभूतदुर्गंधधूतागरुदिव्यवासना |
संघर्षणेनैव विभाति सम्यन्विव्यमाने सति बाह्यगधे ।। २७४ ॥
अताश्रितानतदुरतवासनाधूलीविलिप्ता परमात्मवासना ।
प्रज्ञातिसघर्षणतो विशुद्धा प्रतीयते चदनगधवत्स्फुटा ॥ २७५ ॥
 अनात्मवासनाजालैस्तिरोभूतात्मवासना ।
 नित्यात्मनिष्ठया तेषा नाशे भाति स्वय स्कुटा ॥ २७६ ॥
यथा यथा प्रत्यगवस्थित मनस्तथा तथा सुचति वाह्यवासनाः ।
निःशेषमोक्षे सति वासनानामात्मानुभूतिः प्रतिवधशून्या ॥ २७७ ॥