पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
right
विवेकचूडामणिः।


 यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
  तस्मात्तत्वमसि प्रशांतममलं ब्रह्माद्वयं यत्परम् ॥ २५४ ॥
जातिनीतिकुलगोत्रदूरंग नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यब्रह्म तत्त्वमसि भावयात्मनि ।। २५५ ॥
यत्परं सकलवागगोचरं गोचर विमलबोधचक्षुपः ।
शुद्धचिद्घनमनादिवस्तु यद्ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६ ॥
षभिरूमिभिरयोग योगिहद्भावित न करणैर्विभावितम् ।
बुद्धयवेद्यमनवद्यभूति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७ ॥
भ्रांतिकल्पितजगत्कलाश्रय स्वाश्रयं च सदसद्विलक्षणम्
निष्कल निरुपमानमृद्धिमद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८ ॥
जन्मवृद्धिपरिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् ।
'विश्वसृष्टयवनघातकारण ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५९ ॥
अस्तभेदमनपास्तलक्षणं निस्तरगजलराशिनिश्चलम् ।
नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्वमसि भावयात्मनि ॥ २६० ॥
एकमेव सदनेककारण कारणांतरनिरासकारणम् ।
कार्यकारणविलक्षणं स्वय ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६१ ॥
निर्विकल्पकमनल्पमक्षर यत्क्षराक्षरविलक्षण परम् |
नित्यमव्ययसुख निरजन ब्रह्म तत्त्वमसि भावयात्मनि ।। २६२ ।।
यद्विभाति सदनेकधा भ्रमान्नामरूपगुणविक्रियात्मना |
हेमवत्स्वयमविक्रिय सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६३ ॥
यच्चकास्त्यनपर परात्पर प्रत्यगेकरसमात्मलक्षणम् ।
सत्यचित्सुखमनतमव्यय ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६४ ॥
उक्तमर्थमिममात्मनि स्वय भाक्य प्रथितयुक्तिभिर्धिया।
संशयादिरहित करांबुवत्तेन तत्त्वनिगमो भविष्यति ॥ २६५॥
स्वबोधमात्र परिशुद्धतत्व, विज्ञाय सधे नृपवच्च सैन्ये |