पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४१
विवेकचूडामणिः ।


 खद्योतभान्वोरिव राजभृत्ययोः
 कूपाबुराश्योः परमाणुमेर्वोः ॥ २४४ ॥
तयोविरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः ।
शस्य मायामहदादि कारण जीवस्य कार्य शृणु पचकोशम् ॥२४५॥
तावुपाधी परजीवयोस्तयोः सम्यनिरासे न परो न जीवः |
ज्य नरेद्रस्य भटस्य खेटकस्तयोरपोहे न भटो न राजा ॥२४६॥
पथात आटेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पित द्वयम् ।
तिप्रमाणानुगृहीतवोधात्तयोर्निरासः करणीय एवम् ॥ २४७ ॥
द नेद कल्पितत्वान्न सत्य रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।
त्य दृश्य साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकमावस्तयोर्यः ॥२४८॥
तस्तु तौ लक्षणया सुलक्ष्यौ तयोरखंडैकरसत्वसिद्धये ।
ल जहत्या न तथाऽजहत्या किंतूभयात्मिकयैव भाव्यम् ॥२४९॥
देवदत्तोऽयमितीह चैकता विरुद्धधर्माशमपास्य कथ्यते ।
था तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥२५० ॥
लक्ष्य चिन्मात्रतया सदात्मनोरखडभावः परिचीयते बुधैः ।
व महावाक्यशतेन कथ्यते ब्रह्मात्मनोरक्यमखंडभावः ॥ २५१ ॥
स्थूलमित्येतदसन्निरस्य सिद्ध स्वतो व्योमवदप्रतय॑म् ।
नतो मृषामात्रमिदं प्रतीतं जहीहि यत्त्वात्मतया गृहीतम् !,
साहमित्येव विशुद्धबुद्धया त्रिद्धि स्वमात्मानमखंडवोधम् ॥२५२॥
 मृत्कार्य सकल घटादि सततं मृन्मानमेवाभित-
  स्तद्वत्सज्जनित सदात्मकमिदं सन्मात्रमेवाखिलम् ।
 यस्मान्नास्ति सत. पर किमपि तत्सत्य स आत्मा स्वयं
  तस्मात्तत्त्वमसि प्रशातममल ब्रह्माद्वय यत्परम् ॥ २५३ ।।
 निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
  मिथ्या तद्वदिहापि जाग्रति जगस्वाजानकार्यत्वतः ।