पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३९
विवेकचूडामणिः ।


घटोदके विवितमर्कबिवमालोक्य मूढो रविमेव मन्यते ।
तथा चिदाभासमुपाधिसस्थ भ्रात्याहमित्येव जडोऽभिमन्यते।।२२०
घट जल तद्गतमकविवं विहाय सर्व विनिरीक्ष्यतेऽर्कः ।
तटस्थ एतस्त्रितयावभासकः स्वयंप्रकाशो विदुषा यथा यथा २२१
देह धियं चित्प्रतिविवमेव विसृज्य बुद्धौ निहित गुहायाम् ।
द्रष्टारमात्मानमखंडवोध सर्वप्रकाश सदसद्विलक्षणम् ॥ २२२ ॥
नित्य विभुं सर्वगतं सुसूक्ष्ममंतर्वहिः शून्यमनन्यमात्मनः ।
विज्ञाय सम्पनिजरूपमेतत्पुमान्विपाप्मा विरजो विमृत्युः ।।२२३॥
विशोक आनंदघनो विपश्चित्स्वय कुतश्चिन्न बिभेति कश्चित् ।
नान्योऽस्ति पथा भवबंधमुक्तेविना स्वतत्त्वावगम मुमुक्षो ॥२२४||
 ब्रह्माभिन्नत्वविज्ञान भवमोक्षस्य कारणम् ।
 येनाद्वितीयमानद ब्रह्म संपद्यते बुधैः ।। २२५ ॥
 ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।
 विज्ञातव्यमत' सम्यम्ब्रह्मामिन्नत्वमात्मनः ।। २२६ ॥
 सत्य ज्ञानमनंतं ब्रह्म विशुद्ध पर स्वत. सिद्धम् ।
 नित्यानदैकरस प्रत्यगभिन्न निरतर जयति ॥ २२७ ॥
 सदिद परमाद्वैत स्वरमादन्यस्य वस्तुनोऽभावात् ।
 नधन्यदस्ति किंचित्सम्यक्परमार्थतत्त्वबोधे हि ॥ २२८ ॥
 यदिद सकल विश्वं नानारूप प्रतीतमज्ञानात् ।
 तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २२९ ॥
मृत्कार्यभूतोऽपि मृदो न भिन्नः कुभोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुमरूप पृथगस्ति कुमः कुतो मृपा कल्पितनाममात्रः ।। २३०
केनापि मृद्भिन्नतया स्वरूप घटस्य सदर्शयितुं न शक्यते ।
भतो घटः कल्पित एव मोहान्मृदेव सत्य परमार्थभूतम् ॥२३१॥
सहाकार्य सकल सदैव तन्मात्रमेतन्न ततोऽन्यदस्ति ।