पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
right
विवेकचूडामणिः।


 स्वप्नजागरयोरीषदिष्टसंदर्शनादिना ॥ २१० ॥
नैवायमानंदमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् ।
कार्यत्वहेतोः सुकृतक्रियाया विकारसंघातसमाहितत्वात् ॥२११॥
 पंचानामपि कोशानां निषेधे युक्तितः श्रुतेः ।
 तनिषेधावधिः साक्षी बोधलपोऽवशिष्यते ॥ २१२ ॥
 योऽयमात्मा स्वयज्योतिः पंचकोशविलक्षणः ।
 अवस्थात्रयसाक्षी सन्निर्विकारो निरजनः ।
 सदानदः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २१३ ।।

शिष्य उवाच--

 मिथ्यात्वेन निपिद्धेषु कोशेष्येतेषु पंचसु ।
 सर्वाभाव विना किंचिन्न पश्याम्यत्र हे गुरो ।
 विज्ञेय किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥ २१४ ॥

श्रीगुरुरुवाच-

 सत्यमुक्तं लया विद्वन्निमणोऽसि विचारणे ।
 अहमादिविकारास्ते तदभावोऽयमप्यनु ।। २१५ ।।
 सर्वे येनानुभूयते यः स्वय नानुभूयते ।
 तमात्मानं वेदितारं विद्धि बुद्धया सुसूक्ष्मया २१६ ॥
 तत्साक्षिक भवेत्तत्तद्याद्येनानुभूयते ।
 कस्याप्यननुभूतार्थे साक्षित्व नोपयुज्यते ॥ २१७ ।।
 असौ स्वसाक्षिगो भावो यतः स्वेनानुभूयते ।
 अतः पर स्वय साक्षात्प्रत्यगात्मा न चेतरः ।। २१८ ॥
जाग्रत्स्वप्नसुषुप्तिपु स्फुटतरं योऽसौ समुज्जृभते
 प्रत्यग्गूपतया सदाहमहमित्यतः स्फुरन्नेकधा ।
नानाकारविकारभागिन इमान्पश्यन्नहधीमुखान्
 नित्यानदचिदात्मना स्फुरति तं विद्धि रंवमेत हृदि ॥ २१९ ॥