पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left
२३७
विवेकचूडामणिः ।


  भ्राते श नैव सर्पोऽपि तद्वत् ॥ १९९ ॥
 अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते ।
 उत्पन्नाया तु विद्यायामाविद्यकमनाद्यपि ॥ २० ॥
 प्रबोधे स्वमवत्सर्व सहमूल विनश्यति ।
 अनाद्यपीद नो नित्य प्रागभाव इव स्कुटम् ॥ २०१।।
 अनाटेरपि विध्वंस. प्रागभावस्य वीक्षितः |
 यद्बुद्धथुपाधिसबवात्परिकल्पितमात्मनि ॥ २०२ ॥
 जीवत्व न ततोऽन्यत्तु स्वरूपेण विलक्षणः ।
 संबंध' स्वात्मनो बुद्धया मिथ्याज्ञानपुरःसरः ॥ २०३ ।।
 विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ।
 ब्रात्मैकत्वविज्ञान सम्यग्ज्ञान श्रुतेर्मतम् ॥ २०४ ॥
 तदात्मानात्मनोः सम्यविवेकैनव सिध्यति ।
 ततो विवेकः कर्तव्यः प्रत्यगात्मासदात्मनोः ॥ २०५ ॥
 जल पकवदत्यत पकापाये जल स्फुटम् ।
 यथा भाति तथात्मापि दोपाभाचे स्फुटप्रभः ।। २०६ ॥
असन्निवृत्तौ तु सदात्मना स्फुट प्रतीतिरेतस्य भवेत्प्रतीचः ।
ततो निरास' करणीय एव सदात्मनः साध्वहमादिवस्तुनः ॥ २०७ ॥
 अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् ।
 विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः |
 दृश्यत्वाद्वयभिचारित्वान्नानित्यो नित्य इष्यते ॥ २०८ ॥
 आनंदप्रतिबिंवचुविततनुर्वृत्तिस्तमोज्जृमिता
  स्यादानदमयः प्रियादिगुणकः स्वेष्टार्थलाभोदये।
 पुण्यस्यानुभवे विभाति कृतिनामानदरूपः स्वयं
 भूत्वा नंदति यत्र साधु तनुभृन्मात्रः प्रयत्न विना ॥२०९॥
 आनंदमयकोशस्य सुषुप्तौ स्फूर्तिस्त्कटा ।