पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६
विवेकचूडामणिः।


विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसांनिध्यवशात्परात्मनः ।
अतो भवत्येव उपाधिरस्य यदात्मधीः ससरति भ्रमेण ॥ १९० ॥
 योऽय विज्ञानमयः प्राणेषु हृदि स्फुरत्यय ज्योतिः ।
 कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१ ॥
स्वयं परिच्छेदमुपेत्य बुद्धस्तादात्म्यदोपेण पर मृषात्मनः ।
सर्वात्मकः सन्नपि वीक्षते स्वय स्वतः पृथक्त्वेन मृदो घटानिव ॥१९२।
उपाधिसंबंधवशात्परात्मा झुपाधिधर्माननुभाति तद्गुणः ।
अयोविकारानविकारिवह्निवत्सदैकरूपोऽपि परः स्वभावात् || १९३ ॥
शिष्य उवाच-
 भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः ।
 तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ १९४ ॥
 अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः ।
 न निवर्तेत तन्माक्षः कथ मे श्रीगुरो वद ॥ १९५ ॥
श्रीगुरुरुवाच-
 सम्यक्पृष्टं त्वया विद्वन्सावधानेन तन्छृणु ।
 प्रामाणिकी न भवति भ्रात्या मोहितकल्पना ॥ १९६ ।।
 भ्रांतिं विना त्वसगस्य निष्क्रियस्य निराकृतेः ।
 न घटेतार्थसंबंधो नभसो नीलतादिवत् ॥ १९७ ॥
 स्वस्य द्रष्टुर्निगुणस्याक्रियस्य
  प्रत्यग्बोधानंदरूपस्य बुद्धेः ।
 भ्रांत्या प्राप्तो जीवभावो न सत्यो
  मोहापाये नारत्यवस्तु स्वभावात् १२८ ।
 यावद् भ्रांतिस्तावदेवास्य सत्ता
  मिथ्याज्ञानोबृंभितस्य प्रमादात् |
 रज्ज्वा सो भ्रांतिकालीन एव