पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३५
विकचूडामणिः


 मनो नाम महाव्याघ्रो विषयारण्यभूमिषु ।
 चरत्यत्र न गन्छंतु साधवो ये मुमुक्षवः ॥ १७८ ॥
मनः प्रसूते विषयान पान्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरीरवर्णाश्रमजातिभेदान्गुणक्रियाहेतुफलानि नित्यम् ॥ १७९ ॥
असगचिद्रूपममु विमोह्य देहेंद्रियप्राणगुणैविध्य !
अहममेति भ्रमयत्यजतं मनः स्वकृत्येपु फलोपभुक्तिषु ॥ १८० ॥
अध्यासदोषात्पुरुषस्य संसृतिरध्यासबधस्त्वमुनेत्र कल्पितः।
रजस्तमोदोषवतो विवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥ १८१ ॥
 अतः प्राहुर्मनोऽविद्या पडितास्तत्त्वदर्शिनः ।
 येनैव भ्राम्यते विश्व वायुनेवाभ्रमडलम् ॥ १८२ ।।
 तन्मन-शोधन कार्य प्रयत्नेन मुमुक्षुणा ।
 विशुद्धे सति चैतस्मिन्मुक्तिः फरफलायते ॥ १८३ ॥
मोक्षकसक्त्या विषयेषु राग निमूल्य सन्यस्य च सर्वकर्म ।
सच्छूदया य' श्रवणादिनिष्ठो रजःस्वभाव स धुनोति बुद्धेः ॥ १८४ ॥
मनोमयो नापि भवेत्परात्मा ह्याद्यतवत्त्वात्परिणामिभावात् ।
दुःखात्मकत्वाद्विपयत्वहेतोष्टा हि दृश्यात्मतया न दृष्टः ।। १८५ ॥
 बुद्धिर्बुद्धींद्रियैः साधं सवृत्तिः कर्तृलक्षणः ।
 विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ १८६ ।।
अनुवजच्चित्प्रतिविबशक्तिर्विज्ञानसज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावानहमित्यजस्र देहद्रियादिष्वभिमन्यते भृशम् ।। १८७ ॥
अनादिकालोऽयमहरवभावो जीवः समरतव्यवहारवोढा ।
करोति कर्माण्यपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥ १८८ ॥
भुक्ते विचित्रास्वपि योनिषु व्रजन्नायाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्वमाधवस्था सुखदुःखभोगः ॥ १८९ ॥
देहादिनिष्टाश्रमधर्मकर्मगुणाभिमानं सतत ममेति ।