पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
तत्त्वोपदेशः।

नानारूपवती बोधे सुप्तौ लीनातिचंचला ।।
यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२॥
सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः ।।
स्वानुभूतिस्वरूपत्वान्नान्यस्तस्याति भासकः ।। १३ ।।
प्रमाण बोधयन्तं तं बोधं मानेन ये जनाः ।।
बुभुत्स्यन्ते त एधोभिर्दग्धुं वांछन्ति पावकम् ।। १४ ॥
विश्वमात्मानुभवति तेनासौ नानुभूयते ।।
विश्वं प्रकाशयत्यात्मा तेनासौ.न प्रकाश्यते ।। १५ ।।
ईदृशं तादृश नैतन्न परोक्ष सदेव यत् ।।
तद्ब्रह्मस्त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ।। १६ ।।
इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।।
अवाच्यतत्त्वमनिदं न वेद्य स्वप्रकाशतः ।। १७ ॥
सत्यं ज्ञानमनंतं च ब्रह्मलक्षणमुच्यते ॥
सत्यत्वाज्ज्ञानरूपत्वादनंतत्वात्त्वमेव हि ॥ १८॥
सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः ॥
ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभ ॥ १९ ॥
अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।।
वेदवाक्य प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥
अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः ।।
ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः सप्रकीर्त्यते ।। २१
शोधिते त्वपदार्थे हि तत्त्वमस्यादि चिंतितम् ।।
संभवेन्नान्यथा तस्माच्छोधनं कृतमादितः ॥ २२ ॥
देहेद्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।।
कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥
देहेंद्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः ॥