पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
तत्त्वोपदेशः।

॥ तत्त्वोपदेशः॥


तत्त्वपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् ।
वाक्ये तत्त्वमसीत्यत्र त्वपदार्थं विवेचय ।। १ ॥
न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।
भौतिकत्वादशुद्धत्वादनित्यत्वात्तथैव च ॥ २ ॥
अदृश्यो रूपहीनस्त्व जातिहीनोऽप्यभौतिकः ।
शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥
न भवानिद्रियाण्येषा करणत्वेन या श्रुतिः ।
प्रेरकस्त्व पृथक्तेभ्यो न कर्ता करण भवेत् ॥ ४ ॥
नानैतान्येकरूपस्त्व भिन्नस्तेभ्यः कुतः शृणु ।
न चैकेंद्रियरूपस्त्व सर्वत्राहप्रतीतितः ॥ ५ ॥
न तेषा समुदायोऽसि तेषामन्यतमस्य च ।
विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ।
प्रत्येकमपि तान्यात्मा नैव तत्र नय शृणु ।
नानास्वामिकदेहोऽय नश्येद्भिन्नमताश्रय ॥ ७ ॥
नानात्माभिमतं नैव विरुद्धविषयत्वतः ।-
स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८
न मनस्त्व न वा प्राणो जडत्वादेव चैतयोः ।
गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतित ॥ ९ ॥
क्षुत्तृड्भ्यां पीडित. प्राणो ममाय चेति भेदतः।।
तयोर्द्रष्टा पृथक्ताभ्या घटद्रष्टा घटाद्यथा ।। १० ।।
सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् ।।
चिच्छायया च सबद्धा न सा बुद्धिर्भवान्द्विज ।।।