पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
सर्ववेदान्तसिद्धान्तमारसंग्रहः ।


पश्यन्ति वनकटोक नु:गियांगना ।
पंचमी भूमिमानशा मुनिपटनामिम ॥ ९ ॥
शानागेपविशेषागनिहतमान।
अंतर्मुग्यतया निन्य पटीं भभिगुपाधिन ॥ ९६२
परिधाननया गादनिहाय गायन ।
कुर्वनभ्यानमेनस्यां भम्यां रम्गन्धियागन॥ १६ ॥
तुर्यावस्या माभरि कामामामोति योगिगर ।
विमुनिगाव तुर्यानानदीयो ॥ ४ ॥
यत्र नाला ममापि नाह नायनातिः ।
केवल सीणगनन आग्नतऽनिनिर्भय' ।। ९६.५ ॥
अनन्या चहि शून्यः अन्यम उवाच ।
अन पूर्णो यहि पूर्ण पूर्णकुम वाणरे ॥ १६ ॥
यथास्थिमिदं नव व्यवहारयताप-1
अम्न गत स्थित न्योम म जायज न्यने । ९६७ ॥
नोति नान्तमायाति मुरबन मन प्रभा ।
यथानामधितिर्यस्य न जायन्मुग उन्यने ।। ९६८ ॥
श्री जागर्ति मुगुप्तिम्यो यग्य जानन वियते ।
यम्य निर्वासनो बोध. म जीवन्मुना उन्यते ॥ ९६९ ॥
गगपभयादीनामनुग्म्प चरन्नपि ।
योऽतोमवढत्यन्छ स जीवन्मुन उन्यते ॥ ९७० ॥
यस्य नाहतो भावा वुद्धियम्य न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुन उन्यते ॥ ९७१ ।।
य. समस्तार्थजालेषु व्यवहार्यपि शीतल 1
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥
द्वैतवर्जितचिन्माने पदे परमपावने ।