पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
सर्ववेदान्तमिद्धान्तसारसंग्रहः ।


मुमुक्षीरुपकाराय पाटव्यांगमयुग्मन ॥ ६
जीवन्मुनग्य भगवन्ननुमान दाणा !
विदेहभाग्य में रूपमा चित' ॥ १.३७ ॥
वश्ये तुभ्य ज्ञानगिफाया रक्षणादिन।
जाने यस्मिन्बया सर्व मा स्या पृष्टगा या ॥ १८॥
ज्ञानभूमिः शुभेन्छा या प्रथमा सारिका ।
विचारणा द्वितीया नुतनीया ननुमाननी 11 १३ ॥
सत्त्वापत्तिचतुर्थी स्यात्तताऽसमनिनामिका ।
पदार्थाभावना पष्टी मतमी तुर्वगा मला ।। ५.४४ ॥
स्थित कि मुद एवास्मि प्रेन्योडर शासनन ।
धरान्यपूर्वमिन्छेनि शुभेन्या चौन्यते चुः ॥ ४ ॥
शास्त्रमजनसपरविशन्याभ्यानपूर्वकाम् ।
सदाचारप्रवृत्ति प्रान्यते मा विचारणा 11 ९४२ ॥
विचारणागुभेन्याभ्यामिठियार्थप्वरनना ।
यत्र सा तनुनामति प्रन्यते तनुमानती ॥ ४ ॥
भूमिकात्रितयान्यानावितेऽविग्तर्वशारा ।
लत्वात्मनि स्थित गुरे सत्यापत्तिग्दाहता ॥ ९४४ ||
दयाचतुष्टयाभ्यासादसतर्गफल्य तु या ।
सृढसवचमत्कारा प्रोगा ससक्तिनामिका ॥ ९४५ ॥
भूमिकापचकाभ्यासान्स्वात्मारामतया भृशम् ।
आभ्यतराणा बाह्याना पदार्थानामभावनात् ॥ ९४६ ॥
परप्रयुक्तेन चिरप्रयत्नेनावबोधनम |
पदार्थाभावना नाम पष्ठी भवति भूगिका || ९४७ ।।
पहभूमिकाचिराभ्यासाझेदस्यानुपलभनात् ।