पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
सर्ववेदान्तासद्धान्तसारसंग्रहः ।


 जीवेशादिभिदापि वा न च ऋत कर्तुं क्वचिच्छक्यते ।
मायाकल्पितदेशकालजगदीशादिभ्रमरतादृशः
 को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ||७६४
 न स्वप्नजागरणयोरुभयोर्विशेषः
  संदृश्यते क्वचिदपि भ्रमजैर्विकल्पैः ।
 यदृष्टदर्शनमुखैरत एव मिथ्या
  स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥
 आविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ ।
 दृष्टदर्शनदृश्यादिकल्पनोभयतः समा || ७६६ ॥
 अभाव उभयोः सुप्तौ सवेरप्यनुभूयते ।
 न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥
 भ्रात्या ब्रह्मणि भेदोऽय सजातीयादिलक्षणः ।
 कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥
 यत्र नान्यत्पश्यतीति श्रुतिर्द्वैत निषेधति ।
 कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥
यतस्ततो ब्रह्म सदाऽद्वितीय विकल्पशून्य निरुपाधि निर्मलम् ।
निरतरानदघन निरीहं निरारपदं केवलमेकमेव ॥ ७७० ।।
 नैवास्ति काचन भिदा न गुणप्रतीति-
  र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः ।
 यत्केवलं परमशांतमनतमाद्य-
  मानंदमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥
  यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।
  अजरामरण नित्य सत्यमेतद्वचो मम ॥ ७७२ ॥
 न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो
  मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि ।