पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ) केवलानदमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजतवः । उपजीवन्त्यमुष्येव मात्रामानदलक्षणाम् ॥ ६६८ ॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेपां माधुर्य विद्यते क्वचित् ॥ ६६९ ॥ तद्वद्विपयसांनिध्यादानदो यः प्रतीयते । बिंबानदांशविस्फूतिरेवासौ न जडात्मनाम् ॥ ६७० ॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनदः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥ यथा कुवलयोल्लासश्चद्रस्यैव प्रसादतः । तथानंदोदयोऽप्येषा स्फुरणादेव वस्तुनः ॥ ६७२ ॥ सत्त्व चित्त्वं तथानंदस्वरूप परमात्मनः । निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ ॥ विशेषण तु व्यावृत्त्यै भवेद्दव्यांतरे सति । परमात्माद्वितीयोऽय प्रपचस्य मृपात्वत ॥ ६७४ ॥ वस्त्वतरस्याभावेन न व्यावृत्त्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्व निरुच्यते ॥ ६७५ ॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते | उष्णत्व च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥ सत्त्वचित्त्वानदतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः ॥ ६७७ ॥ भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपचस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥ नेष्यते तत्प्रकार ते वक्ष्यामि शृणु सादरम् | अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥