पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
आत्मबोधः।


स्वभावः सच्चिदानंदनित्यनिर्मलतात्मनः ॥ २४ ॥
आत्मनः सच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम् ।
सयोज्य चाविवेकेन जानामीति प्रवर्तते ।।२५।।
आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्वपि ।
जीवः सर्वमल ज्ञाता कर्ता द्रष्टेति मुह्यति ॥ २६ ॥
रज्जुसर्पवदात्मान जीव ज्ञात्वा भयं वहेत् ।
नाह जीव परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥"
आत्मावभासयत्येको बुद्धयादीनींद्रियाणि हि ।
दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥
निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः।'
विद्यादैक्य महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३० ॥
आविद्यक शरीरादि दृश्य बुद्बुदवत्क्षरम् ।
एतद्विलक्षण विद्यादह ब्रह्मेति निर्मलम् ।। ३१ ॥
देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः ।
शब्दादिविषयै. सगो निरिंद्रियतया न च ॥ ३२ ॥
अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ।
अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ।। ३३ ॥
निर्गुणो निष्कियो नित्यो निर्विकल्पो निरजनः ।
निर्विकारो' निराकारो नित्यमुक्तोऽस्मि निर्मल. ॥ ३४ ॥
अहमाकाशवत्सर्वं बहिरतर्गतोऽच्युतः ।
सदा सर्वसम. सिद्धो निःसंगो निर्मलोऽचलः ।। ३५ ॥
नित्यशुद्धविमुक्तैकमखडानदमद्वयम् ।
सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ।। ३६ ॥