पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । १६७ स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ।। ४२८ ॥ आत्मस्वरूपमविचार्य विमूढबुद्धि- रारोपयत्यखिलमेतदनात्मकार्यम् । स्वात्मन्यसगचितिनिष्ट्रिय एव चद्रे दूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९ ॥ आत्मानात्मविवेक स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वञ्जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥ पंचीकृतेभ्यः खादिभ्यो भूतेभ्यरत्वीक्षयेशितुः । समुत्पन्नमिद स्थूल ब्रह्माड सचराचरम् ॥ ४३१ ।। व्रीह्याद्योषधयः सर्वा वायुतेजोबुभूमयः । सर्वेषामप्यभूदन्न चतुर्विधशरीरिणाम् || ४३२ ।। केचिन्मारुतभोजनाः खलु परे चद्रार्कतेजोशना केचित्तोयकणाशिनोऽपरिमिता केचित्तु मृद्भक्षका । केचित्पर्णशिलातृणादनपराः केचित्तु मासाशिन केचिद्व्रिहियवान्नभोजनपरा जीवन्त्यमी जंतवः ॥ ४३३ ।। जरायुजाडजस्वेदजोद्भिज्जाद्याश्चतुर्विधा । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जतवः ॥ ४३४ ॥ यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः । अडजास्ते स्युरडेभ्यो जाता ये विहगादयः ॥ ४-५ ॥ स्वेदाज्जाता स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिजास्ते द्रुमादयः ॥ ४३६ ॥ इद स्थूलवपुर्जात भौतिक च चतुर्विधम् । सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७ ॥ एतत्समष्टयवन्छिन्न चैतन्य फलसयुतम् । प्रादुर्वैश्वानर इति विरादिति न वैदिकाः ।। ४३८ ।