पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽग्निर्हस्तयोरिंद्रः पादयोस्तु त्रिविक्रमः । ४१७ ॥ पायोर्मृत्युरुपस्थस्य त्वधिदैव प्रजापतिः । मनसो दैवत चद्रो बुद्धेर्दैवं बृहस्पतिः ।। ४१८ ॥ रुद्रस्त्वहंकृतेर्दैव क्षेत्रज्ञश्चित्तदैवतम् । दिगाद्या देवताः सर्वाः खादिसत्त्वांशसभवाः ॥ ४१९ ॥ समिता इद्रियस्थानेष्विद्रियाणां समंततः । निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ।। शरीरकरणप्रामा प्राणाहमधिदेवताः । पंचैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥ कर्मानुरूपेण गुणोदयो भवेद्गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेद्रियैर्निवर्त्य॑ते पुण्यमपुण्यमत्र ।। ४२२ । करोति विज्ञानमयोऽभिमान कर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किचि- न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥ द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहकारः । स्वयमेतद्विकृतीना साक्षी निर्लेप एवात्मा ।। ४२४ ॥ आत्मनः साक्षिमात्रत्व न कर्तृत्व न भोक्तृता । रविवत्प्राणिमिर्लोके क्रियमाणेषु कर्मसु ।। ४२५ ॥ न ह्यर्कः कुरुते कर्म न कारयति जंतवः । स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥ तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥ अज्ञात्वैव पर तत्व मायामोहितचेतसः ।