पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
सर्ववेदान्तसिद्धान्तसारसंग्रहः।

यमानुषक्तिं नियमानुवृत्तिं चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनाम् ।
पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥
श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥
यस्य चित्त निर्विपयं हृदयं यस्य शीतलम् ।
तस्य मित्र जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥
हितपरिमितभोजी नित्यमेकान्तसेवी
सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः ।
अनुनियमनशीलो यो भजत्युक्तकाले
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ।।
चित्तप्रसादेन विनावगन्तुं बधं न शक्नोति परात्मतत्त्वम् ।
तत्त्वावगत्या तु विना विमुक्तिर्न सिध्यति ब्रह्मसहस्रकोटिषु ॥३७
मन प्रसादः पुरुषस्य बधो मनःप्रसादो भवबंधमुक्तिः ।
मनःप्रसादाधिगमाय तस्मान्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ।।
पचानामेव भूतानां रजोशेभ्योऽभवन्क्रमात् ।
वाक्पाणिपादपायूपस्थानि कर्मेद्रियाण्यनु ॥ ३७५ ॥
समस्तेभ्यो रजोशेभ्यो व्योमादीनां क्रियात्मकाः ।
प्राणादयः समुत्पन्नाः पचाप्यांतरवायवः ॥ ३७६ ॥
प्राणः प्रागमनेन स्यादपानोऽवाग्गमनेन च ।
व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ।। ३७७ ।।
अशितान्नरसादीनां समीकरणधर्मतः ।
समान इत्यभिप्रेतो वायुयस्तेषु पचमः ।। ३७८ ॥
क्रियैव दिश्यते प्रायः प्राणकमेंद्रियेष्वलम् |
ततस्तेषां रजोशेभ्यो जनिरंगीकृता बुधैः ॥ ३७९ ॥