पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


विवेकी प्रयतताशु भवव वसतये ॥ २४३ ।।
देवर्षिपितृमर्णवधमुनाग्नु कोटिग ।
भववधविमुनस्तु य. पश्चिम वित्तमः ॥ ४४ ॥
अंतर्ववेन बगग्य कि स्विधाचनः ।
तदर्तवमुक्त्यर्थ क्रियता निशि. मृतिः ॥ ८ ॥
कृतिपर्यवसानैव मना तीवमुमाता।
अन्या न रजनामात्रा या नोस्यते कृतिः ॥
 गहादिसर्वमपहाय लयवदया
  मौल्येन्छया वतिनानलमात्रिविक्षा ।
 कान्नाजनस्य नियता मुढा बरा या
  सैपा फटान्तगमने करण पक्षी...'
नित्यानित्यविवेकश्च देहक्षणिकतामति ।
मृत्योभीनिश्च तापश्च मुमुक्षाधिकारणम् ॥ ४८ ॥
शिरो विकावन्यन बैंगन्य वपुरून्यने ।
शमाढय पड़गानि मोभेच्छा प्राण दप्यते ।।०४९ ॥
ईशांगसमायुनो जिज्ञामुनिकोचिद्ध ।
शृगे मृत्यु निहन्येव सम्पज्ञानासिना धवम ॥ ५० ॥
उत्तसाबनसपनो जिज्ञासुर्यतिरात्मनः ।
जिज्ञासाय गुरु गन्छेत्समिपाणिनया बल. ॥ २५.१ ।।
श्रोत्रियो ब्रह्मनिष्ठो य प्रशान्तः समदर्शनः ।
निर्ममो निरहकारी निद्वंद्वी निणरबह ॥ २॥२॥
अनपेक्ष' शुचिर्दक्षः करुणामृतसागर ।
एवलक्षणसपना स गुर्खत्मवित्तमः ।
उपासाद्य' प्रयत्नन जिज्ञासोः स्वार्थसिद्धये ।। २५३ ॥
जन्मानेकशतैः सदाढदरयजा भक्त्या समाराधितो