पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
अपरोक्षानुभूतिः।


यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
मनसो धारणं चैव धारणा सा परा मता ॥ १२२-।।
ब्रह्मैवास्मीति सद्वृत्त्या निरालवतया स्थितिः ।
ध्यानशब्देन विख्याता परमानंददायिनी ॥ १२३ ॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसज्ञकः ॥ १२४ ॥
एव चाकृतिमानद तावत्साधु समभ्यसेत् ।
वश्यो यावत्क्षणात्पुसः प्रयुक्तः सभवेत्स्वयम् ॥ १२५ ।।
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
तत्स्वरूप न चैकस्य विषयो मनसो गिराम् ।। १२६ ॥
समाधौ क्रियमाणे तु विघ्ना आयान्ति वै बलात् ।
अनुसधानरहित्यमालस्य भोगलालसम् ॥ १२७ ॥
लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता ।
एवं यद्विघ्नबाहुल्यं त्याज्य ब्रह्मविदा शनैः ॥ १२८ ।।.
भाववृत्त्या हि भावत्व शून्यवृत्त्या हि शून्यता ।
पूर्णवृत्त्या हि पूर्णत्व तथा पूर्णत्वमभ्यसेत् ॥ १२९ ।।
ये हि वृत्तिं जहत्येना ब्रह्माख्या पावनीं पराम् ।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥१३०॥
ये हि वृत्तिं विजानन्ति ये ज्ञात्वा वर्धयन्त्यपि ।
ये वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ||१३१॥
येषा वृत्तिः समावृद्धा परिपक्वा च सा पुनः ।
ते वै सद्ब्रह्मता प्राप्ता नेतरे शब्दवादिनः ॥१३२||
कुशला ब्रह्मवार्ताया वृत्तिहीना सुरागिणः ।
ते ह्यज्ञानितमा नून पुनरायान्ति यान्ति च ।।१३३।।
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।