पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
right
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


मुक्तिश्रीनगरस्य दुर्जयतर द्वार यदस्यादिमं
 तस्य द्वे अररे धन च युवती ताभ्यां पिनद्रं दृढम् ।
कामाख्यार्गलदारुणा बलवता द्वार तदेतत्त्रय
 धीरो यस्तु भिनत्ति सोऽर्हति सुख भोक्तु विमुक्तिश्रियः॥८९॥
 आरूढस्य विवेकाश्व तीववैराग्यखगिनः ।
 तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥
 विवेकजां तीव्रविरक्तिमेव, मुक्तेनिदान निगदन्ति सन्तः |
 तस्माद्विवेकी विरतिं मुमुक्षुः सपादयेत्तां प्रथमं प्रयत्नात् ॥२१॥
 पुमानजातनिर्वेदो देहबध जिहासितुम् ।
 न हि शक्नोति निर्वेदो बधभेदो महानसौ ।। ९२ ।।
 वैराग्यरहिता एव यमालय इवालये |
 क्लिश्नन्ति त्रिविधैस्तापोहता अपि पडिताः ॥ ९३ ॥
 शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् ।
 समाधानमिति प्रोक्तं षडेवैते शमादयः ।। ९४ ।।
 एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः ।
 शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥
 उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा ।
 निरूपितो विपश्चिद्भि. तत्तल्लक्षणवेदिभिः ।। ९६ ।।
 स्वविकारं परित्य य वस्तुमात्रतया स्थितिः ।
 मनसः सोत्तमा शांतिब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥
 प्रत्यक्प्रत्ययसतानप्रवाहकरण धियः ।
 यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ।। ९८ ॥
 विषयव्यापृतिं त्यक्त्वा श्रवणैकमन स्थिति ।
 मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा || ९९ ॥
 प्रान्योदीच्यांगसद्भावे शमः सिध्यति नान्यथा ।