पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


ततोऽपि त्रिगुण दुःख दुर्व्यये विदुषामपि १८०॥
नित्याहितेन वित्तेन भयचितानपायिना ।
चित्तस्वास्थ्य कुतो जतोहस्थेनाहिना यथा ॥ ८१ ॥
कांतारे विजने वने जनपदे सेतौ निरीतौ च वा
चौरैपि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनै.
क्लिनात्येव धनी सदाकुलमतिर्भातश्च पुत्रादपि ॥ ८२ ॥
तस्मादनर्थस्य निदानमर्थ' पुमर्थसिद्धिर्न भवत्यनेन ।
ततो बनान्ते निवसन्ति सन्तः सन्यस्य सर्व प्रतिकूलमर्थम् ॥ ८३ 11
श्रद्धाभक्तिमती सती गुणवतीं पुत्राश्रुतान्समता-
नक्षय्य वसुधानुभोगविभवै. श्रीसुदर मदिरम् ।
सर्व नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभियुक्तिभिः
सन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ।। ८४ ॥
मुखमिति मलराशौ ये रमन्तेऽत्र गेहे
क्रिमय इव कलत्रक्षत्रपुत्रानुपक्त्या ।
सुरपद इव तेपा नैव मोक्षप्रसग-
स्त्वपि तु निरयगर्भावासदुःखप्रवाह. ॥ ८५ ॥
येषामागा निराशा स्याद्दारापत्यधनादिषु ।
तेपा सिध्यति नान्येपा मोक्षाशाभिमुखी गतिः ॥ ८६ ॥
सत्कर्मक्षयपाप्मना श्रुतिमता सिद्धात्मना धीमता
नित्यानित्यपदार्थशोधनमिद युक्त्या मुहुः कुर्वताम् ।
तस्मादुत्थमहाविरक्त्यसिमता मोक्षककाक्षावतां
धन्याना सुलभ स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७ ।।
संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके ।
कान्ता च जिह्वा कनक च तानि रुणद्धि यस्तस्य भय न मृत्योः ।।