पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ॥२४॥
विरक्तितीवत्वनिदानमाहुर्नोग्येषु दोषक्षेणमेव सन्तः ।
अन्तर्महारोगवती विजानन्को नाम वेश्यामपि रूपिणी व्रजेत् ॥२५॥
अत्रापि चान्यत्र च विद्यमानपदार्थसमर्शनमेव कार्यम् ।
यथाप्रकारार्थगुणाभिमर्शनं सदर्शयत्येव तदीयदोषम् ॥ २६ ॥
कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थिति तदा विक्रिमिदंशनं च ।
तदीयकौक्षेयकवह्निदाहं विचार्य को वा विरतिं न याति ॥ २७॥
स्वकीयविण्मूत्रणिविसर्जन तच्चोत्तानगत्या शयन तदा यत् ।
बालग्रहाद्याहतिभाक्च शैशव विचार्य को वा विरतिं न याति ॥२८॥
स्वीयैः परैस्ताडनमज्ञभावमत्यतचापल्यमसक्रियां च ।
कुमारभावे प्रतिषिद्धवृत्तिं विचार्य को वा विरतिं न याति ।। २९ ॥
मदोद्धति मान्यतिरस्कृतिं च कामातुरत्व समयातिलधनम् ।
तां तां युवत्योदितदुष्टचेष्टा विचार्य को वा विरतिं न याति ॥३०॥
विरूपतां सर्वजनादवज्ञा सर्वत्र दैन्य निजबुद्धिहैन्यम् ।
वृद्धत्वसभावितदुर्दशां ता विचार्य को वा विरतिं न याति ।। ३१ ॥
पित्तज्वराशःक्षयगुल्मशूलश्लेष्मादिरोगोदिततीवदुःखम् ।
दुर्गधमस्वास्थ्यमनूनचिंता विचार्य को वा विरतिं न याति ॥ ३२ ।।
यमावलोकोदितभीतिकंपमर्मव्यथान्छासगतीश्च वेदनाम् ।
प्राणप्रयाणे परिदृश्यमाना विचार्य को वा विरतिं न याति ॥ ३३ ॥
अंगारनद्यां तपने च कुभीपाकेऽपि वीन्यामसिपत्रकानने ।
दूतैर्यमस्य क्रियमाणबाधा विचार्य को वा विरतिं न याति ।। ३४ ॥
पुण्यक्षये पुण्यकृतो नभःस्थैर्निपात्यमानाशिथिलीकृतागान् ।
नक्षत्ररूपेण दिवश्युतांस्तान्विचार्य को वा विरतिं न याति ॥३५१६
वाय्वर्कवह्नींद्रमुखान्सुरेद्रानाशोग्रभीत्या प्रथितातरगान् ।