पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।


देहस्यापि प्रपंचत्वात्प्रारब्धावस्थितिः कुतः ।
अज्ञानिजनबोधार्थं प्रारब्ध वक्ति वै श्रुतिः ॥ ९७ ॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।
बहुत्वं तन्निषेधार्थं श्रुत्या गीत च यत्स्फुटम् ।। ९८ ॥
उच्यतेऽज्ञैर्वलाच्चैतत्तदानर्थद्वयागम' ।
वेदान्तमतहान च यतो ज्ञानमिति श्रुति ।। ९९ ॥
त्रिपचागान्यथो वक्ष्ये पूर्वोक्तस्य हि लब्धये ।
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १०० ।।
नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मन ।
तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासु' श्रेयसे चिरम् ।। १०१ ।।
यमो हि नियमस्त्यागो मौन देशश्च कालतः ।
आसन मूलबधश्च देहसाम्य च दृक्स्थितिः ॥ १०२ ॥
प्राणसंयमन चैव प्रत्याहारश्च धारणा ।
आत्मध्यान समाधिश्च प्रोक्तान्यगानि वै क्रमात् ।। १०३ ।।
सर्वं ब्रह्मेति विज्ञानादिंद्रियग्रामसयमः ।
यमोऽयमिति सप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।। १०४ ।।
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
नियमो हि परानदो नियमाक्रियते बुधैः ।। १०५ ।।
त्यागः प्रपचरूपस्य चिदात्मत्वावलोकनात् ।
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
यन्मौन योगिभिर्गम्य तद्भजेत्सर्वदा बुधः ॥ १०७ ।।
वाचो यस्मान्निवर्तन्ते तद्वक्तु केन शक्यते !
प्रपचो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८ ॥
इति वा तद्भवेन्मौन सतां सहजसंज्ञितम् ।