पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
शतश्लोकी ।


रूपं रूपं प्रतीद प्रतिफलनवशात्प्राप्तिरूप्यं प्रपेदे
 ह्येको द्रष्टा द्वितीयो भवति च सलिले सर्वतोऽनन्तरूपः ।
इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मात्
 जीवत्वं यात्यकस्मादतिविमलतरे बिम्बितं बुद्ध्युपाधौ ॥ ५० ॥

तज्ज्ञाः पश्यन्ति बुद्धया परमबलवतो माययाऽक्तं पतङ्गं
 बुद्धावन्तःसमुद्रे प्रतिफलितमरीच्यास्पदं वेधसस्तम् |
यादृग्यावानुपाधिः प्रतिफलति तथा ब्रह्म तस्मिन्यथाऽऽस्यं
 प्राप्तादर्शानुरूपं प्रतिफलति यथाऽवस्थितं सत्सदैव ॥ ५१ ॥

एको भानुस्तटस्थः प्रतिफलनवशाद्यस्त्वनेकोदकान्त-
 र्नानात्वं यात्युपाधिस्थितिगतिसमतां चापि तद्वत्परात्मा ।
भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा-
 वच्छिन्नो यः परं तु स्फुटमनुपहतो भाति तावत्स्वभावैः ॥ ५२ ॥

यद्वत्पीयूषरश्मौ दिनकरकिरणैबिम्बितैरेति सान्द्रं
 नाशं नैशं तमिस्रं गृहगतमथवा मूर्च्छितैः कांस्यपात्रे ।
तद्वद्बुद्धौ परात्माद्युतिभिरनुपदं बिम्बिताभिः समन्ता-
 द्भासन्ते हीन्द्रियास्यप्रभृतिभिरनिशं रूपमुख्याः पदार्थाः ॥ ५३ ॥

पूर्णात्मानात्मभेदात्त्रिविधमिह परं बुद्ध्यवच्छिन्नमन्यत्
 तत्रैवाभासमात्रं गगनमिव जले त्रिप्रकारं विभाति ।
अम्भोऽवन्छिन्नमस्मिन्प्रतिफलितमतः पाथसोंऽतर्बहिश्च
 पूर्णावच्छिन्नयोगे व्रजति लयमविद्या स्वकार्यैः सहैव ॥ ५४ ॥

दृश्यन्ते दारुनार्यो युगपदगणिताः स्तन्भसूत्रप्रयुक्ताः
 संगीतं दर्शयन्त्यो व्यवहृतिमपरां लोकसिद्धां च सर्वाम् ।
सर्वत्रानुप्रविष्टादभिनवविभवाद्यावदर्थानुबन्धात्
 तद्वत्सूत्रात्मसंज्ञाद्वयवहरति जगद्भूर्भुवस्स्वर्महान्तम् ॥ ५५ ॥

तत्सत्यं यत्रिकालेष्वनुपहतमदः प्राणदिग्व्योममुख्यं