पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
शतश्लोकी।


 नो जानीते सुषुप्तौ परमसुखमयं कश्चिदाश्चर्यमेतत् ॥ ३७ ॥

स्वप्ने मन्त्रोपदेशः श्रवणपरिचितः सत्य एष प्रबोधे
 स्वप्नादेव प्रसादादभिलषितफलं सत्यतां प्रातरोति ।
सत्यप्राप्तिस्त्वसत्यादपि भवति तथा किञ्च तत्स्वप्रकाशं
 येनेदं भाति सर्वं चरमचरमथोच्चावचं दृश्यजातम् ॥ ३८ ॥

मध्यप्राणं सुषुप्तौ स्वजनिमनुविशन्त्यग्निसूर्यादयोऽमी
 वागाद्याः प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः ।
तेभ्यो दृश्यावभासो भ्रम इति विदितः शुक्तिकारौप्यकल्पः
 प्राणायामव्रतं तच्छ्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत् ॥ ३९ ॥

नोऽकस्मादामेधः स्पृशति च दहनः किन्तु शुष्कं निदाघा-
 दार्द्रं चेतोऽनुबन्धैः कृतसुकृतमपि स्वोत्कर्मप्रजार्थैः ।
तद्वज्ञानाग्निरेतत्स्पृशति न सहसा किन्तु वैराग्यशुष्कं
 तस्माच्छुद्धो विरागः प्रथममभिहितस्तेन विज्ञानसिद्धिः ॥ ४० ॥

यत्किन्चिन्नामरूपात्मकमिदमसदेवोदितं भाति भूमौ
 येनानेकप्रकारैर्व्यवहरति जगद्येन तेनेश्वरेण ।
तद्वत्प्रच्छादनीयं निभृतरशनया यद्वदेष द्विजिह्व-
 स्तेन त्यक्तेन भोज्यं सुखमनतिशयं मा गृधोऽन्यद्धनाद्यम् ॥ ४१ ॥

जीवन्मुक्तिर्मुमुक्षोः प्रथममथ ततो मुक्तिरात्यान्तिकी च
 तेऽभ्यासज्ञानयोगाद्गुरुचरणकृपाऽपांगसगेन लब्धात् ।
अभ्यासोऽपि द्विधा स्यादधिकरणवशादैहिको मानसश्च
 शारीरस्त्वासनाद्यो ह्युपरतिरपरो ज्ञानयोगः पुरोक्तः ॥ ४२ ॥

सर्वानुन्मूल्य कामान् हृदि कृतनिलयान्क्षिप्तशङ्कूनिवोच्चैः
 दीर्यद्देहाभिमानस्त्यजति चपलतामात्मदत्तावधानः ।
यात्यूर्ध्वस्थानमुच्चैः कृतसुकृतभरो नाडिकाभिर्विचित्रं