पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
योगतारावली।


निरंकुशानां श्वसनोद्गमाना
 निरोधनैः केवलकुभकाख्यैः ।।
उदेति सर्वेन्द्रियवृत्तिशून्यो
 मरुल्लय' कोऽपि महामतीनाम् ॥ १३ ॥
न दृष्टिलक्ष्याणि न चित्तबंधो
 न देशकालौ न च वायुरोधः ।।
न धारणाध्यानपरिश्रमो वा
 समेधमाने सति राजयोगे ॥ १४ ॥
अशेपदृश्योज्झितदृङ्मयाना-
 मवस्थितानामिह राजयोगे ।
न जागरो नापि सुषुप्तिभावो
 न जीवित नो मरण विचित्रम् ।। १५ ।।
अहंममत्वाद्व्यपहाय सर्वं
 श्रीराजयोगे स्थिरमानसानाम् ॥
न द्रष्टृता नास्ति च दृश्यभावः
 सा जमते केवलसीवदेव ॥ १६ ॥
नेत्रे ययोन्मेषनिमेपशून्ये
 वायुर्यया वर्जितरेचपूरः॥
मनश्च सकल्पविकल्पशून्यं
 मनोन्मनी सा मयि सनिधत्ताम् ॥ १७ ॥
चित्तेद्रियाणां चिरनिग्रहेण
 श्वासप्रचारे शमिते यमीद्राः ॥
निवातदीपा इव निश्चलागा
 मनोन्मनीमनधियो भवन्ति ॥ १८ ॥
उन्मन्यवस्थाधिगमाय विद्व-