पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
योगतारावली।


 गमागमौ मुंचति गंधवाहः ॥ ६ ॥
उत्थापिताधारहुताशनोल्कै-
 राकुंचनैः शश्वदपानवायोः॥
संतापिताञ्चंद्रमसः पतंतीं
 पीयूषधारां पिबतीह धन्यः ॥ ७ ॥
बंधत्रयाभ्यासविपाकजातां
 विवर्जिता रेचकपूरकाभ्याम् ॥
विशोषयन्तीं विषयप्रवाह
 विद्या भजे केवलंकुभरूपाम् ।।८ ॥
अनाहते चेतसि सावधानै-
 रभ्यासशूररैनुभूयमाना॥
संस्तंभितश्वासमनःप्रचारा
 सा ज़ृंभते केवलकुभकश्रीः॥ ९ ॥
सहस्रशः सन्तु हठेपु कुंभाः
 संभाव्यते केवलकुंभ एव ॥
कुंभोत्तमे यत्र तु रेचपूरौ
 प्राणस्य न प्राकृतवैकृताख्यौ ॥१०॥
त्रिकूटनाम्नि स्त्रिमितेऽतरंगे
 खे स्तंभिते केवलकुंभकेन ॥
प्राणानिलो भानुशशांकनाडयौ
 विहाय सद्यो विलय प्रयाति ॥ ११ ॥
प्रत्याह्रतः केवलकुंभकेन
 प्रबुद्धकुंडल्युपभुक्तशेषः
प्राणः प्रतीचीनपथेन मंद
 विलीयते विष्णुपदांतराले ॥ १२ ॥