पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
मोहमुद्गरः ।

शत्रौ मित्रे पुत्रे बंधौ मा कुरु यत्न विग्रहसंधौ ।
भव समचित्तः सर्वत्र त्वं वांछस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥
कामं क्रोधं लोभं मोह त्यक्त्वात्मान भावय कोऽहम् |
आत्मज्ञानविहीना मूढास्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥
गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्त्रम् |
नेयं सज्जनसगे चित्तं देयं दीनजनाय च वित्तम् ॥ २७ ॥
सुखतः क्रियते रामाभोगः पश्चाद्धत शरीरे रोगः ।
यद्यपि लोके मरणं शरण तदपि न मुंचति पापाचरणम् ॥ २८
अर्थमनर्थ भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९ ॥
प्राणायाम प्रत्याहारं नित्यानित्यविवेकविचारम् |
जाप्यसमेतसमाधिविधान कुर्ववधान महदवधानम् ॥ ३०॥
गुरुचरणाबुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेद्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थ देवम् ॥ ३१ ॥

॥ इति मोहमुद्गरः समाप्तः ॥