पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।


कनकं कुडलत्वेन तरगत्वेन वै जलम् ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽस्मता ।। ७२ ।।
चोरत्वेन यथा स्थाणुर्जलल्वेन मरीचिका ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽस्मता' ।। ७३ ।।
गृहत्वेनेव काष्ठानि खड्गत्वेनेव लोहता ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ।। ७४ ।।
यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगत' ।। ७५ ।।
पोतेन गच्छत' पुसः सर्वं भातीव चचलम् ।
तद्वदात्मनि देहत्व, पश्यत्यज्ञानयोगतः ।। ७६ ॥
पीतत्व हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ७७ ॥
चक्षुर्भ्यो भ्रमशीलाभ्या सर्वं भाति भ्रमात्मकम् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगत' ।। ७८ ।।
अलात भ्रमणेनैव वर्तुल भाति सूर्यवत् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ७९ ॥
महत्त्वे सर्ववस्तूनामणुत्व ह्यतिदूरत' ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८॥
सूक्ष्मत्वे सर्ववस्तूना स्थूलत्व चोपनेत्रतः ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८१ ॥
काचभूमौ जलत्व वा जलभूमौ हि काचता ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८२ ॥
यद्वदग्नौ मणित्वं हि मणौ या वह्निता पुमान् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८३ ।।
अभ्रेषु सत्सु धावत्सु सोमो धावति भाति चै ।