पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
श्रीवेङ्कटाचलमाहात्म्यम्


पितृपैतामहं विप्राः! धर्मगुप्तऽतिधार्मिकः ।
उन्मादैरप्यपस्सरैः प्रहँदैट्टैश्च ये नराः ॥ ५८

प्रस्ता भवन्ति विप्रेन्द्राः तेऽपि चात्र निमज्जनात् ।
पुष्करिण्यां विमुक्ताः स्युः सय सस्यं वदाम्यहम् ॥ ५९

स्वामिपुष्करिणीं त्यक्ता तीर्थमन्यजेतु यः ।
निधे स गोपयस्यचा सुहीक्षीरं प्रयाचते ॥ ६०

'स्वामितीर्थ स्वामितीर्थ स्वामितीर्थमिति द्विजाः । ।
त्रिः पठतो नरा एवं यत्र कापि जलाशये ॥ ६१

कान्ति सेनं नरास्ते वै यास्यन्ति भक्षणः पदम् ।।
एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ।
यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति॥ ६२

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहाख्ये स्वामिपुष्करिणी


"हिमानुवर्णनं नाम तृतीयोऽध्यायः।।




अथ चतुर्थोऽध्यायः


***



सुमत्याल्पद्विजवृत्तान्तः



श्रीमूतः-- भो भो तपोधनाः ! दुवै नैमिशारध्यवासिनः ।
स्वामितीर्थस्य माहल्यं भूयोऽपि प्रवदाम्यहम् ॥ १

पुरा किरातीसंसर्गात् सुमतिर्मोक्षणः सुराम् ।
पतवान् पुष्करिण्यं स गत्वा पापाद्विमोचित ॥ २

ऋषयः- सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ ।
कथं किराया सक्तोऽभूत् सुत ! पौराणिकोतम !।
सर्वेषां विस्तरादेत बद त्वं कृपयाऽधुना ॥ ३