पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ ••. ८८ सुमत्याख्यद्वजवृत्तान्तः , सुभयाल्यद्विजस्य किरातीसङ्गात् महापातकमभिः .. . ७९ सुमतिं प्रति दुर्वासःकथित ब्रह्महत्यामुक्तयुपायः सुमतेः स्वामिपुष्कुणीस्नानात् ब्रह्महत्याविमुक्तिः ८२ रामकृष्णतीर्थमाहात्म्यम् । रामकृष्णाख्यमहर्षितपप्रसन्नभगवदाविर्भावः ८४ श्रीवेङ्कटाद्रौ जलदानप्रशंसा ... .... ८९५ हेमाङ्गस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः श्रुतदेवपदोदकसेवनेन हेमाङ्गस्य जातिस्मरणम् .. ८६ श्रुतदेवदत्तपुण्येन हेमाङ्गस्य गोधिकत्वविमुक्तिः श्रीवेङ्कटचलनादिवर्णनम् श्रीवेङ्कटेश्वरवैभववर्णनम् ९२ ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्लितिवर्णनम् ... ९६ श्रीवेङ्कटानलारोहणसमयानुसन्धानक्रमः ९७ पापविनाशाख्यतीर्थमाहात्म्यम् .... ९८ दृढमस्याल्यशद्वृत्तान्तः दृढमतिं प्रति कुलपत्याख्यमुन्युपदिष्टशूद्रधर्माः दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः ... १०१ शूद्रस्य वैदिककर्मापदेशेन सुमत्यनुभूतदुर्गतिः अगस्त्योक्तया। दुर्गत्यपनोदन ५ सुमतेवेंकटाद्रिगमनम् .. १०२ सुमतेः पापविनाशनदानेन दुगेयपनवेदनम् १०४ वैदिककर्मानुष्ठातुः दृढमतेः दुर्गतिमाष्यपनोदनम् .. , भूयः पापविनाशनतीर्थमाहात्म्यवर्णनम् १०५ भद्रमतेः कामिनीकृतवेश्याद्रिगमनप्रोत्साहनम् • १०७ कामिनीकथितभूदानप्रशंसा १०८