पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
श्रीवेङ्कटाचलमाहात्म्यम्


अथ द्वितीयोऽध्यायः


***


स्वामिपुष्करिणीस्नानात् तामिस्रादिनरकनिस्तारः



ऋषयः---
 सूत ! सर्वार्थतत्वज्ञ ! वेदवेदाङ्गपारग ! ।
 श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो ! ।
 यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥ १

श्रीसूतः---

 स्वामितीर्थं प्रशंसन्ति ...न्ति वा कथयन्ति ये ।
 अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ॥ २

 तामिस्रमन्धतामिस्रं महरौरवरौरवौ ।
 कुम्भीपाकं कालसूत्रं असिपत्रवनं तथा ॥ ३

 कृमिभक्षोऽन्धकूपश्च सन्देशः शाल्मली तथा ।
 लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ॥ ४

 तथैव वज्रकणकः क्षारकर्दमपातनम् ।
 रक्षोगणाशनञ्चापि शूलपोतनिरोधनम् ॥ ५

 तिरोधनाभिधं विप्रा ! तथा सूचीमुखाभिधम् ।
 पूयशोणितभक्षञ्च विषाग्निपरिपीडनम् ॥ ६

 अष्टाविंशतिसङ्ख्यातं एतन्नरकसञ्चयम् ।
 न याति मनुजो विप्राः ! स्वामितीर्थनिमज्जनात् ॥ ७

 विसाय...कलत्राणां योऽन्येषामपहारकः ।
 स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ॥ ८

 तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ।
 स्नाति चेत्स्वामितीर्थे स तस्मिन्नाऽसौ निपात्यते ॥ ९