अथ द्वितीयोऽध्यायः
***
स्वामिपुष्करिणीस्नानात् तामिनादिनरकनिस्तार्य
अवधः--
स्त! सर्वार्थतत्वज्ञ! वेदवेदाङ्गपारगः।
श्रीनामिपुष्करिण्याध जैभवं वद नः प्रभो !।
यस्याः सरणमात्रेण मुक्तः स्यान्मनवो भुवि ॥ १
श्रीसतः
-
स्वामितीर्थं प्रशंसन्ति वन्ति च कथयन्ति ये ।
अष्टाविंशतिभेदांस्ते नरशन्नोपभुञ्जते ॥ २
तमिलभन्धतामिस्र महरौरवरौhवौ ।
कुम्भीपाकं कालसूत्रे असिफत्रवनं तथा ॥ ३
कृमिभक्षेऽन्धकूपश्च सन्दंशः शाल्मली तथा।
लालभक्षो ह्यवीचिश्च सारमेषादनं तथा ॥ ४
तथैव वस्रकाकः (कर्दमपातनम् ।
क्षगणाशनश्चापि शूलपोतनिरोधनम् ॥ ५
तरोधनाभिधं विप्रा तथा प्राचीमुखाभिधम् ।
पूयशोणितभक्षक विषमपरिपीडनम् ॥ ६
अष्टाविंशतिसङ्ख्यांत एतन्नरकसक्षयम् ।
न याति मनुजो विप्रः स्वामितीर्थनिमज़ानात् । ७
विसायकलत्रणां योक्ष्येषामहकः ।
स कालपाशबद्धोऽयं यमदू भैयनकैः ॥ ८
तामिळे नरके घोरे पात्यते बहुवत्सरम् ।
सति चेत्वामितीर्थे स तस्मिसाऽसौ निपात्यते ॥ ९