पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
श्रीब्रह्मोत्तरखण्डे एकपञ्चाशत्तमोऽध्यायः

 भगवत्सन्निधिं प्राप्ताः स्तोत्रं चक्रुः पृथक् पृथक् ।
 'जय सर्वगुहावास ! लोक रक्षामणे ! हरे ! ॥ ३६

 भक्तार्तपालनपरः ! प्रणतार्तिहर ! प्रभो ! ।
 लक्ष्मीनाथ ! जयानन्त ! रक्षिताशेषभूसुर ! ।
 पुनीहि सकलाँल्लोकान् पालय त्वं कृपालय !' ॥ ३७

तम्बुरुः---
 'वन्दे सदा वेङ्कटशैलनाथं
  त्वामेव मे पापहरो भव त्वम् ।
 तीर्थानुभावञ्च तवानुभावं
  श्रोतुं ममेच्छा परिवर्धते हि' ॥ ३८

भगवदाज्ञयाऽगस्यवर्णिततुम्बुरुतीर्थमाहात्म्यम्



सूतः---
 इति स्तुतो वेङ्कटेशः कुम्भसम्भवमब्रवीत् ।
 'एतेषामद्य सर्वेषां वेङ्कटाचलवैभवम् ॥ ३९

 महात्म्यमपि तीर्थस्य वद किञ्चन्महामते' ।
 इत्युक्तो देवदेवेन तत्रागस्त्योऽब्रवीदिदम् ॥ ४०

 पुण्योऽयं वेङ्कटगिरिः सर्वपुण्यस्थलेष्वपि ।
 समस्ततीर्थान्यत्रैवं पुण्यानि निवसन्ति हि ॥ ४१

 भक्तापराधान् सोढ्वैव वेङ्कटेशो दयापरः ।
 रक्षत्येव ततः सोऽयं सेव्यः श्रीवेङ्कटेश्वरः ॥ ४२

 स्नातानामत्र तत्तीर्थं सर्वपापक्षयो भवेत् ।
 सर्वश्रेयांसि सिद्ध्यन्ति नात्र कार्या विचारणा ॥ ४३