पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु श्रीवेङ्कटाचलमाहात्म्य द्वितीयभागस्थ विषयाणां सूचिका ओ ब्रह्मपुराणे विषयाः विषयाः • पुटम् दुर्वाससं प्रति दिलीपकृतप्रश्नः दिलीपं प्रति दुर्वाससा प्रेत श्रीवेङ्कटाचलवैभवम् .. २ वायुशेषयोः क्षीराब्धिप्रवृतकलहपोद्धातादिवर्णनम् .... । बायुशेषाभ्यां कृता परस्परबळपरीक्षा... वेंकटाद्री शेषकृततपःप्रभावः शेषतपस्तुष्टभगवदाविर्भावः शेषप्रार्थनया भगवत्कृतवेङ्कटाद्रिवासाभ्युपगमः ... भगवतः स्वामितीर्थतरैकवसनिमित्तम् वायोर्भगवद्दत्तप्रधानाङ्गत्वप्राप्तिः .. श्रीवेङ्कटाद्रे अगस्त्यतपस्तुष्टभगवदविभवः श्रीवेङ्कटॉचले शङ्काख्यनूषतुष्ट श्रीश्रीनिवासाविर्भाववर्णनम् १३ श्रीनिवासाज्ञया शङ्नृपकृतभगवद्दिव्यविमाननिर्माणम् .. १५ श्रीवेकयाचलस्थ मुक्तिप्रद वामिपुष्करिण्यादि सप्ततीर्थवर्णनम् १६ श्रीवेङ्कटाचलथाष्टषष्टितीर्थमहिमानुवर्णनम् मन्वाद्यष्टोत्तरशततीर्थानि तोण्डभान्नभमतृपोत्पलिक्रमः श्रीवेङ्कटौ तोण्डमान्नृषतगोपुरादिकमः २८ तोण्डमाभ्नृपस्य भगवद्दत्तचक्रधायुधप्राप्तिः बिम्यादौ शङ्कचक्रभावकारणवर्णनम् २९ श्रीवराहस्य स्वामिपुष्करिणीतीर्थवायव्यभागस्थितिवर्णनम् ३० अक्षमार्थनया श्रीनिवासाभ्युपगतप्राथमिकवराहसेबाक्रमः ३०