पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
श्रीवेङ्कटाचलमाहात्म्यम्

 वृद्धा पापविनिर्मुक्ता पुत्रपौत्रादिसंयुता ।
 धनान्विता बन्धुमुती जीवद्भर्त्री चिरं वसेत् ॥ ७६

 बन्ध्या पुत्रं प्रसूतेह स्नानादत्र न संशयः ।
 पुरुषो धनमन्विच्छन् धनी भवति नित्यदा ॥ ७७

 पुत्रार्थी लभते पुत्रं पौत्रं पौत्रेप्सुराप्नुयात् ।
 मानार्थी लोकसम्मानं विद्यार्थी बहुविद्यताम् ।
 लौकिके वैदिकं कार्ये पटुर्भवति सर्वदा ॥ ७८

 अत्र स्नाता मुक्तपापाः समस्ताः
  धान्यं द्रव्यं पुत्रभाग्यञ्च लब्ध्वा ।
 सौख्यं लब्ध्वा बन्धुमध्ये समस्तं
  आयुष्मन्तो विष्णुलोकं व्रजन्ति ॥ ७९

 अत्र तीर्थेऽत्र दिवसे स्नात्वा ये भाग्यशालिनः ।
 दानं कुर्वन्ति विप्रेभ्यः तेष्वत्यन्तदया मम ॥ ८०

 सुवर्णं ये प्रयच्छन्ति तेषां लक्ष्मी स्थिरा भवेत् ।
 गोदानं राजतं दानं भूदानञ्च फलं तिलान् ॥ ८१

 विद्यां वस्त्रञ्च विप्रेभ्यो दाता सोऽतीव मे प्रियः ।
 ताम्बूलञ्च सुगन्धञ्च दधि तक्रं गुडोदकम् ॥ ८२

 दत्त्वा ब्रह्मशिवादीनां वन्दनीया भवन्ति ते ।
 ये ब्राह्मणान् भोजयन्ति भक्त्या भागवतानिह ॥ ८३

 तानालोक्य महानन्दो मम लक्ष्म्याश्च जायते ।
 कलौ युगे च प्रख्यातं तीर्थमेतद्भविष्यति ॥ ८४

 स्नानं दानं मनुष्याणां सर्वाघौघविनाशनम् ।
 अत्र मार्गप्रषां ये वै कुर्वन्ति श्रमहारिणीम् ॥ ८५