पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
श्रीब्रह्मोत्तरखण्डे प्रथमोऽध्यायः

 तत्र स्नात्वा भूवराहं प्रणम्य
  ह्येनःशातिं प्रार्थयित्वा स विप्रः ।
 लक्ष्मीनाथं दक्षिणे कूलभागे
  नत्वा नाथं स्तोत्रयामास सम्यक् ॥ ४५

 'जय ! धातृगिरा निदर्शितो
  जय ! लोकावनदक्ष रक्ष माम् ।
 जय ! शङ्खणपूजितेह मां
  द्विजसेनञ्च पुनीहि केशव ! ॥ ४६

 तव वेङ्कटनायकाचले
  महति श्रीधर ! घोणतीर्थके ।
 अभिषेकविधित्सयाऽऽगतो
  भगवंस्तत्र फलं प्रयच्छ मे' ॥ ४७

 इति स्तुत्वोत्तरे देशे पापनाशनतीर्थके ।
 सर्वाबद्धेन सहितः स्नात्वा घोणं जगाम ह ॥ ४८

 एकादश्यां तत्र गत्वा पञ्चरात्रमुवास ह ।
 मीनमासे पञ्चदश्यां मध्याह्ने स्नातुमागतान् ॥ ४९

 ऋषीन् देवांश्च यक्षांश्च गन्धर्वान्किन्नरांस्तथा ।
 आश्चर्यं परमं गत्वा वसिष्ठो विप्रसंयुतः ॥ ५०

 स्नात्वा सङ्कल्प्य विधिवत् देवर्षीनभितर्प्य च ।
 सह विप्रेणोपविश्य जपं चक्रे विधानतः ॥ ५१

 जपान्ते श्रीहरिं ध्यायन् समाधिस्थोऽभवन्मुनिः ।
 स्नात्वा तिष्ठत्सु सर्वेषु तत्र घोणे पुरो मुनेः ॥ ५२

 आविरासीद्वेङ्कटेशः श्रिया सार्धं जगत्पतिः ।
 गरुडासनमारूढः पीताम्बरधरो हरिः॥ ५३