पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
श्रीवेङ्कटाचलमाहात्म्यम्

 अङ्गानि व्यग्रतां प्रापुः रोगोत्कृत्तानि खण्डशः ।
 दरिद्रा गुरुपत्न्यस्ताः पातित्यात्यन्तदु खिताः ॥ ३४

 मदादैश्वर्यजाद्भुक्ता बलात्तेन तदाऽपि च ।
 ततो लोकापवादाञ्च गृहस्यार्प्याग्नदाहनात् ॥ ३५

 अयञ्च बन्धुभिस्त्यक्तो वनमेवाविशत्खलः ।
 सृगालमक्ष्यतां प्रातो नीतोऽयं यमकिङ्करैः ॥ ३६

 जगाम नरकं घोरं चण्डकोलाहलं परम् ।
 यत्र वै नारकं दुःखं संकलञ्चापि वर्तते ॥ ३७


वेङ्कटाद्रौ वेदाभिधद्विजकृतदीपारोपप्रशंसा



 तत्पुत्रो वेदनमा च कदाचिद्वेङ्कटाचले ।
 पितुः पापञ्च संस्मृत्य देवदेवस्य सन्निधौ ॥ ३८

 अहोरात्रं ददावेकदिने दीपं नृपोत्तम ! ।
 तत्पिता तेन पुण्येन विध्वस्ताखिलपालकः ॥ ३९

 धिक्कृत्य यमदूतांश्च विष्णुलोकमुपाययौ ।
 तस्माद्दीपप्रदो मर्त्यो न पुनर्दुःखमश्नुते ॥ ४०

 यत्किञ्चित्कुरुते दानं वेङ्कटाचलमूर्धनि ।
 तदाकल्पमविच्छिन्नं वर्धते वटवीजवत् ॥ ४१

 तदेतत्सकलं श्रुत्वा वेङ्कटेशस्य वैभवम् ।
 चलति स्वगृहाद्यस्तु कृतनिश्चयया धिया ॥ ४२

 पदेपदे सोऽश्वमेवफलं प्राप्नोत्यसंशयम् ।
 वेङ्कटेशस्य माहात्म्ये श्लोकञ्चार्धञ्च भक्तितः ॥ ४३

 पदञ्चाप्यक्षरञ्चापि यः पठेच्छृणुयात्स तु ।
 ब्रह्महत्यासहस्राणि पातकान्यपराण्यपि ॥ ४४