पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७

अथ दशमोऽध्यायः


-: * :-



दिलीपः--

 कानि दानानि शस्तानि कर्तव्यानि महीधरे ।
 प्रीतये श्रीनिवासस्य तानि मे वद सुव्रत ! ॥ १

दुर्वासाः--

 शृणु भूप ! प्रवक्ष्यामि कर्तव्यानि महीधरे ।
 अन्नदानं पितृश्राद्धं द्वयमेव प्रशस्यते ॥ २

 सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ।
 ते यान्ति मोक्षममृतं वासोदा आयुरेव च ॥ ३

 काङ्खन्ति पितरः सर्वे श्राद्धं वेङ्कटभूधरे ।
 कृते श्राद्धे प्रहृष्यन्ति प्रयान्ति परमां गतिम् ॥ ४

 यः कुर्यात्कपिलादनं प्रीतये श्रीपतेर्नुप ! ।
 लोमसङ्ख्याप्रमाणेन विष्णुलोके महीयते ॥ ५

 यो दद्याद्देवभोगाय गां भूमिं भक्तिसंयुतः ।
 स सद्यो मुक्तिमाप्नोति ज्ञानाज्ञानकृत दघात् ॥ ६

 देवभोगाय यो दद्यात् गमनड्वाहमेव च ।
 स मोक्षभोगमाप्नोति न पुनर्जायते भुवि ॥ ७

 कर्पूरं चन्दनं शङ्खं यानि वै भूषणानि च।
 यो विष्णवे प्रदद्यात्स गुरुतल्पं व्यपोहति ॥ ८

 गुरुभिर्भूषणैर्यस्तु पूजां कृत्वा जगत्पतेः ।
 लिङ्गभङ्गमवाप्नोति स्वनुभूतिञ्च विन्दति ॥ ९

 समस्तदेवपूजार्थं यो वै ग्रामान् प्रयच्छति ।
 स याति परमां सिद्धिं निर्धूताखिलबन्धनः ॥ १०