पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
श्रीवेङ्कटाचलमाहात्म्यम्

 तत्तत्प्रशंसिनीं दिव्यां कथां न श्रुणुयाद्यदि ।
 तीर्थयात्रा च विफला भस्मन्येव हुतं यथा ।
 तस्मात्कूरु महाभाग ! कथायाः श्रवणं सदा ॥ ४२

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवराहाविर्भाव-


स्वामिपुष्करिणीगततीर्थमाहात्म्यवर्णनं नाम


अष्टमोऽध्यायः


****


अथ नवमोऽध्यायः


***


श्रीवेङ्कटाद्रिगतपुण्यतीर्थस्नानप्रशंसा



दिलीपः---
 को विधिस्तीर्थयात्रायां ! कः कालः ! किं फलं ! भवेत् ।
 एतद्विस्तार्य मे बूहि तृप्तिर्नाद्यापि जायते ॥ १

दुर्वासा---
 भुवि जन्म समासाद्य संस्कारैरपि संस्कृतः ।
 अधीतविद्यो बाल्ये च स्नातकव्रतनिष्ठितः ॥ २

 तीर्थयात्रां प्रकुर्वीत शस्त्राणां प्रत्ययाय च ।
 नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ॥ ३

 तत्र नैमित्तिकं प्राहुः तीर्थयात्रां महत्तमाः ।
 नाविद्यस्याधिकारोऽत्र विद्याविधिरनुत्तमाः ॥ ४

 न तीर्थयात्रां कुर्वीत मनीषी मनने रतः ।
 यात्रायां मननामावात् चित्तविक्षेपहेतुतः ॥ ५

 नरो विस्मृतविद्यत्वात् ज्ञानहीनो भवेत्स्वयम् ।
 नष्टसंज्ञो विमार्गस्थो निरयञ्चाधिगच्छति ॥ ६