पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


हरिः ॐ
प्रवः पान्तमन्धसो धियायते
महेशाय विष्णवे चार्चत ॥"
ऋक्संहिता - मण्डलम् २. सू. १५५ मन्त्रः १.

अरायि काणे विकटे गिरिं गच्छ सदाऽभ्रवे ।
शिरिंबिठस्य सत्वभिः तेमिष्ट चातयामसि ।
ऋक्संहिता - मण्डलम् १०, सू. १५५ मन्त्रः १.

रयिः ककुद्मन् विदधद्विनष्टं रयिमद्विधानम् ।
तस्मै क्र्ते बिठाय पित्ते स्वाहा ॥
-श्रीवैखानसमन्त्रसंहिता-प्रदनम् ७ - अनु. ७ मन्तः ३

विना । वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि सरामि ।
हरे वेङ्कटेश ! प्रसीद प्रसीद
प्रियं वेङ्कटेश ! प्रयच्छ प्रयच्छ ॥

वेद्याद्रिसमं स्थानं ब्रहाण्डे नास्ति किञ्चन ।
वेटेिशसमो देवो न भूतो न भविष्यति ॥
-श्रीवेङ्कटाचलमाहात्म्यम् ।