पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७५
भविष्योत्तरपुराणान्तर्गतरहस्यऽध्यायः


पुराणानां स्मृतीनाञ्च सर्वेषां श्रुतिसारिणाम् ।
अखिलोपनिषत्सारवेदांतानां मुनीश्वराः ! ॥ १७५

श्रवणैश्च कूनैयगैः भक्तिज्ञानविरागदैः।
यज्ञदानतपःकर्मत्रतमन्त्रजर्चनैः ॥ १७६

आजन्म नैमिषारण्यकृतपुष्पैरनेकशः ।
भवतामागतं हस्ते साक्षात्संसारमोचकम् ॥ १७७

वैकुण्ठस्थानशेषाद्रिप्राप्तिरूपं महत्फलम् ।
अहं गोप्यमिदं वेद्मि शुको वेति न चापरः ॥ १७८

मद्गुरोः कृपयाऽधीतं उक्तञ्च भवतां द्विजाः।।
गच्छध्वं मुनयः सर्वे सस्त्रीवृद्धः सबालकाः ॥ १७९

समाप्य सत्त्रं सकलं विलम्यो मास्तु शीघ्रसः ।
तत्र गत्वोपवासेन ज्ञात्वा स्वाभिसरोवरे ॥ १८०

नत्वाSSधं भूमिवाराहं ज्ञानक्षेत्रनिवासिनम् ।
दिव्यं विमानमाश्चर्यं नत्वा श्रीवेङ्कटेश्वरम् ॥ १८१

प्रदक्षिणनमस्करैः स्तुत्वा स्तोत्रैः प्रणम्य च।
नैवेद्यदानधर्मीश्च पूजां कृत्वा च भक्तितः ॥ १८२

मौनव्रतमथ त्यक्तुं क्षमापूर्व वरप्रदम् ।
सम्प्रायं निवसामोऽत्र भूयतेऽनुमहो महान् ॥ १८३

इत्येवं कयवाक्चतैः निवासं सत्यमीरितम् ।
कुरुध्वं त्वरया भक्या यूयं वैकुण्ठवेङ्कटे ॥ १८४

परमानन्दसान्द्राब्धौ क्रीडध्वं मुनिपुङ्गवाः ।
समस्तदेवतासिद्धसन्निधावारमवेकटे ॥ १८५

स्वामिना क्षेत्रपालेन सुप्रसन्नेन रक्षिते ।
निवासमपि निर्विघ्नं कुरुध्वमविशङ्कया ॥ १८६