पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७४
श्रीवेङ्कटाचलमाहात्म्यम्


उपद्रवश्च धातच द्रव्यवहरन्ति ते ।
रौरवादिषु सर्वेषु नरकेषु च दारुणम् ॥ १६४

ब्रहकल्पसहस्रन्तं पच्यन्ते नात्र संशयः ।
भक्त्या श्रोवेङ्कटेशस्य सीमारक्षां करोति यः ॥ १६५

स एव राज्यकर्ता स्यात् देहान्ते मुक्तिमाप्नुयत् ।
परमानन्दद ध्यान कृत्वऽन्नं भुज्यते मया ॥ १६६

त्वया समो नैव नैव ध्येयो ब्रह्माण्डगोलके ।
सत्यं श्रीवेङ्कटेशस्य समः कालत्रयेऽपि वा ॥ १६७

एतं रहस्यमध्यायं श्रीवेङ्कटपतेः प्रियम् ।
जपित्वा भुज्यते येन प्रत्यहं परमात्मनः ॥ १६८

नृत्यन्ति पितरः सर्वे सन्तुष्टास्तस्य वंशजः।
देवाश्च ऋषयस्तृप्तः प्रयान्ति परमं पदम् ॥ १६९


ऋषयः

आश्चर्यमतुलं ध्रुव परमानन्दांनवृताः।
आनन्दाश्रुपरिप्लक्षा रोमाञ्जितवृषुर्धराः ॥ १७०

विसिमः शौनकाद्यास्तु भक्त्याऽऽनन्दं पुनर्गताः।
पुनर्यानं समासाद्य पुनर्नार्गद्गदया गिरा ॥ १७१

ऊचुः शनैर्महात्मानं सुतं पैौराणिकोतमम् ।
व्यासशिष्यं महाभागं लसिद्धान्तकोविद ॥ १७२

अथ श्रुत श्रुत मुख्यं अद्यनन्दं गता वयम् ।
अचैव जन्म सफलं साक्षात्संसारमोचकम् ॥ १७३

त्वत्प्रसादाद्रमिष्यामो वयं शेषाचलं प्रति ।
श्रीसूतः
अष्टादशपुराणेतिहासानामुपधर्मिणाम् ॥ १७४