पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६२
श्रीवेङ्कटाचलमाहात्म्यम्


तवन्त.1णनन्दरहस्यlनुभवं परम् ।
भुक्षेित्रेषु सिद्धानां मुक्ताभं कर्मबन्धनात् ॥ ३१

तेषामनन्दसान्द्राब्धेः अग्निर्यत्र शङ्कर!।
तद्धाम गीष्ये स्वदयनवैभवानन्दमीश्वर ! ॥ ३२

पूर्णानन्दभादृष्ट- अस्ति चेतव मे बद ’।
ईश्वर- 'सधु पृष्ट वया देवि! भवानां हितकाम्ययः ॥ ३३

प्रियाप्रियतरं मेऽत तद्रहस्यं वदामि ते ।
जनlण्डमण्डले पुष्ये द्रविड़े वेङ्कटाचले ॥ ३४

रहस्यं सर्वलोकानां पवनं परमाङ्कनम् ।
स्वामिपुष्करिणीतीर्थ भक्तिज्ञानमुखप्रदम् ॥ ३५

दर्शनासर्वजतूनां आश्चर्ये भुवि राजते ।
आजन्ममश्चत पापं दर्शनादेव नश्यति ॥ ३६

तक्षणशनसम्पन्नाः मुक्ताः संसारबन्धनम् ।
परागदपदे स्थिच मोदते वेङ्कटाचले ॥ ३७

खानपानपर्शनैस्तु किमु वक्तव्यमीश्वरि ।
वामिपुष्करिणीतीर्थमहि । केन वर्धते ॥ ३८

मया वक्तुं विरिञ्चवैः न शक्यो लोकदुर्लभः।
किं पुनः सिद्धयोगी-. ससुरासुरमश्वैः ॥ ३९

सार्धत्रिकोटितीर्थानां पातकनी सुपवन }
वेङ्कटेश्वरसद्भन्नः समताघोजनत्रयम् ॥ ४०

मुक्तिभूमिश्चिदनन्दघनसन्दोहमण्डलम् ।
तत्र स्थितानां जन्तूनां भाग्यं भग्धमहो नृणाम् ॥ ४१

यद्दर्शनं भदादि सच्चिदानन्दसम्भृतम् ।
अहो चित्रमहो चित्र अस्सिन्वैकुष्ठमण्डले ॥ ४२